Thursday, July 7, 2011

Dattatreya Ashtottara Sata Namavali

1om shri dattaya namahॐ श्रीदत्तायनमः
2om shri devadattaya namahॐ श्रीदेवदत्तायनमः
3om shri brahmadattaya namahॐ श्रीब्रह्मदत्तायनमः
4om shri vishnudattaya namahॐ श्रीविष्णुदत्तायनमः
5om shri shivadattaya namahॐ श्रीशिवदत्तायनमः
6om shri atridattaya namahॐ श्रीअत्रिदत्तयनमः
7om shri atreyaya namahॐ श्रीआत्रेयायनमः
8om shri atrivaradaya namahॐ श्रीअत्रिवरदायनमः
9om shri anasuyaya namahॐ श्रीअनसूयायनमः
10om shri anasuyasunave namahॐ श्रीअनसूयासूनवेनमः
11om shri avadhutaya namahॐ श्रीअवधूतायनमः
12om shri dharmaya namahॐ श्रीधर्मायनमः
13om shri dharmaparayanaya namahॐ श्रीधर्मपरायणायनमः
14om shri dharmapataye namahॐ श्रीधर्मपतयेनमः
15om shri siddhaya namahॐ श्रीसिद्धायनमः
16om shri siddhidaya namahॐ श्रीसिद्धिदायनमः
17om shri siddhipataye namahॐ श्रीसिद्धिपतयेनमः
18om shri siddhisevitaya namahॐ श्रीसिद्धिसेवितायनमः
19om shri gurave namahॐ श्रीगुरवेनमः
20om shri gurugamyaya namahॐ श्रीगुरुगम्यायनमः
21om shri gurorgurutaraya namahॐ श्रीगुरोर्गुरुतरायनमः
22om shri garishthaya namahॐ श्रीगरिष्ठायनमः
23om shri varishthaya namahॐ श्रीवरिष्ठायनमः
24om shri mahishthaya namahॐ श्रीमहिष्ठायनमः
25om shri mahatmane namahॐ श्रीमहात्मनेनमः
26om shri yogaya namahॐ श्रीयोगायनमः
27om shri yogagamyaya namahॐ श्रीयोगगम्यायनमः
28om shri yogadeshakaraya namahॐ श्रीयोगादेशकरायनमः
29om shri yogapataye namahॐ श्रीयोगपतयेनमः
30om shri yogishaya namahॐ श्रीयोगीशायनमः
31om shri yogadhishaya namahॐ श्रीयोगाधीशायनमः
32om shri yogaparayanaya namahॐ श्रीयोगपरायणायनमः
33om shri yogidhyeyanghripankajaya namahॐ श्रीयोगिध्येयांघ्रिपंकजायनमः
34om shri digambaraya namahॐ श्रीदिगंबरायनमः
35om shri divyambaraya namahॐ श्रीदिव्यांबरायनमः
36om shri pitambaraya namahॐ श्रीपीतांबरायनमः
37om shri shvetambaraya namahॐ श्रीश्वेतांबरायनमः
38om shri chitrambaraya namahॐ श्रीचित्रांबरायनमः
39om shri balaya namahॐ श्रीबालायनमः
40om shri balaviryaya namahॐ श्रीबालवीर्यायनमः
41om shri kumaraya namahॐ श्रीकुमारायनमः
42om shri kishoraya namahॐ श्रीकिशोरायनमः
43om shri kandarpamohanaya namahॐ श्रीकंदर्पमोहनायनमः
44om shri ardhangalingitanganaya namahॐ श्रीअर्धांगालिंगितांगनायनमः
45om shri suragaya namahॐ श्रीसुरागायनमः
46om shri viragaya namahॐ श्रीविरागायनमः
47om shri vitaragaya namahॐ श्रीवीतरागायनमः
48om shri amritavarshine namahॐ श्रीअमृतवर्षिणेनमः
49om shri ugraya namahॐ श्रीउग्रायनमः
50om shri anugrarupaya namahॐ श्रीअनुग्ररूपायनमः
51om shri sthaviraya namahॐ श्रीस्थविरायनमः
52om shri sthaviyase namahॐ श्रीस्थवीयसेनमः
53om shri shantaya namahॐ श्रीशांतायनमः
54om shri aghoraya namahॐ श्रीअघोरायनमः
55om shri mudhaya namahॐ श्रीमूढायनमः
56om shri urdhvaretase namahॐ श्रीऊर्ध्वरेतसेनमः
57om shri ekavaktraya namahॐ श्रीएकवक्त्रायनमः
58om shri anekavaktraya namahॐ श्रीअनेकवक्त्रायनमः
59om shri dvinetraya namahॐ श्रीद्विनेत्रायनमः
60om shri trinetraya namahॐ श्रीत्रिनेत्रायनमः
61om shri dvibhujaya namahॐ श्रीद्विभुजायनमः
62om shri shadbhujaya namahॐ श्रीषड्भुजायनमः
63om shri akshamaline namahॐ श्रीअक्षमालिनेनमः
64om shri kamandaludharine namahॐ श्रीकमंडलुधारिणेनमः
65om shri shuline namahॐ श्रीशूलिनेनमः
66om shri damarudharine namahॐ श्रीडमरुधारिणेनमः
67om shri shankhine namahॐ श्रीशंखिनेनमः
68om shri gadine namahॐ श्रीगदिनेनमः
69om shri munaye namahॐ श्रीमुनयेनमः
70om shri mauline namahॐ श्रीमौलिनेनमः
71om shri virupaya namahॐ श्रीविरूपायनमः
72om shri svarupaya namahॐ श्रीस्वरूपायनमः
73om shri sahasrashirase namahॐ श्रीसहस्रशिरसेनमः
74om shri sahasrakshaya namahॐ श्रीसहस्राक्षायनमः
75om shri sahasrabahave namahॐ श्रीसहस्रबाहवेनमः
76om shri sahasrayudhaya namahॐ श्रीसहस्रायुधायनमः
77om shri sahasrapadaya namahॐ श्रीसहस्रपादायनमः
78om shri sahasrapadmarchitaya namahॐ श्रीसहस्रपद्मार्चितायनमः
79om shri padmahastaya namahॐ श्रीपद्महस्तायनमः
80om shri padmapadaya namahॐ श्रीपद्मपादायनमः
81om shri padmanabhaya namahॐ श्रीपद्मनाभायनमः
82om shri padmamaline namahॐ श्रीपद्ममालिनेनमः
83om shri padmagarbharunakshaya namahॐ श्रीपद्मगर्भारुणाक्षायनमः
84om shri padmakinjalkavarchase namahॐ श्रीपद्मकिंजल्कवर्चसेनमः
85om shri jnanine namahॐ श्रीज्ञानिनेनमः
86om shri jnanagamyaya namahॐ श्रीज्ञानगम्यायनमः
87om shri jnanavijnanamurtaye namahॐ श्रीज्ञानविज्ञानमूर्तयेनमः
88om shri dhyanine namahॐ श्रीध्यानिनेनमः
89om shri dhyananishthaya namahॐ श्रीध्याननिष्ठायनमः
90om shri dhyanastimitamurtaye namahॐ श्रीध्यानस्तिमितमूर्तयेनमः
91om shri dhulidhusaritangaya namahॐ श्रीधूलिधूसरितांगायनमः
92om shri chandanaliptamurtaye namahॐ श्रीचंदनलिप्तमूर्तयेनमः
93om shri bhasmoddhulitadehaya namahॐ श्रीभस्मोद्धूलितदेहायनमः
94om shri divyagandhanulepine namahॐ श्रीदिव्यगंधानुलेपिनेनमः
95om shri prasannaya namahॐ श्रीप्रसन्नायनमः
96om shri pramattaya namahॐ श्रीप्रमत्तायनमः
97om shri prakrishtarthapradaya namahॐ श्रीप्रकृष्टार्थप्रदायनमः
98om shri ashtaishvaryapradanaya namahॐ श्रीअष्टैश्वर्यप्रदानायनमः
99om shri varadaya namahॐ श्रीवरदायनमः
100om shri variyase namahॐ श्रीवरीयसेनमः
101om shri brahmane namahॐ श्रीब्रह्मणेनमः
102om shri brahmarupaya namahॐ श्रीब्रह्मरूपायनमः
103om shri vishnave namahॐ श्रीविष्णवेनमः
104om shri vishvarupine namahॐ श्रीविश्वरूपिणेनमः
105om shri shankaraya namahॐ श्रीशंकरायनमः
106om shri atmane namahॐ श्रीआत्मनेनमः
107om shri antaratmane namahॐ श्रीअंतरात्मनेनमः
108om shri paramatmane namahॐ श्रीपरमात्मनेनमः


om shri dattatreyaya namo namah ॐ श्री दत्तात्रेयाय नमो नमः



0 comments:

Post a Comment